अचरम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचरम¦ त्रि॰ न॰ त॰। अन्तिमत्वविरोधिमध्यत्वाद्यवस्थावति
“वयस्यचरमे” इति पा॰। अचरमं वयः कौमारादि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचरम [acarama], a. Not last, middle &c.; वयस्यचरमे P.IV.1. 2. Vārt. त्वां वेदान्तेष्वचरममृषिः सूर्यपुत्रः शशास Mv.3.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचरम/ अ-चरम mfn. not last , not least

अचरम/ अ-चरम mfn. said of the मरुत्s RV. v , 58 , 5.

"https://sa.wiktionary.org/w/index.php?title=अचरम&oldid=484424" इत्यस्माद् प्रतिप्राप्तम्