अचलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलः, पुं, (चलति यः चल् + पचाद्यच् न चलः नञ्समासः) पर्व्वतः । (रामायणे, -- “आससाद ततो रामं स्थितं शैलमिवाचलं” ।) कीलकः । इति मेदिनी ॥ अकम्पे त्रि ॥ (शिवः, स्थिरः । यदुक्तं, -- “न स्वरूपात् न सामर्थ्यात् नच ज्ञानादिकात् गुणात् । चलनं विद्यते यस्ये- त्यचलः कीर्त्तितोऽच्युतः” ॥ अविकारी, कूटस्थः) ।

"https://sa.wiktionary.org/w/index.php?title=अचलः&oldid=484426" इत्यस्माद् प्रतिप्राप्तम्