अचलकीला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलकीला, स्त्री, (अचलः सुमेरुपर्व्वतः कीलः स्तम्भस्वरूपो यस्याः सा बहुव्रीहिः । कीलो लेशे द्वयोः स्तम्भ इति मेदिनी) पृथिवी । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलकीला¦ स्त्री अचलाः कीला इव यस्याः। पृथिव्याम्। अचलस्य सुमेरोः कील इव, अचलः कीलैवाव-ष्टम्भकत्वाद्वा। किष्कम्भपर्वतेषु मन्दरादिषु पु॰। ते चसुमेरुमुपवर्ण्य,
“विष्कम्भशैलाः खलु मन्दरोऽस्य सुगन्धशैलोविपुलः सुपार्श्व इति” सि॰ शि॰ गो॰ दर्शितास्तेषां स्वरू-पादि तत्तच्छब्दे वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलकीला¦ f. (-ला) The earth. E. अचल a mountain, कील a bolt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलकीला/ अ-चल--कीला f. the earth.

"https://sa.wiktionary.org/w/index.php?title=अचलकीला&oldid=484427" इत्यस्माद् प्रतिप्राप्तम्