अचलत्विष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलत्विट्, [ष्] पुं, (अचला स्थिरा त्विट् यस्य सः बहुव्रीहिः) कोकिलः । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलत्विष्¦ पु॰ अचला बहुप्रक्षालनेनापि मालिन्यानपगमात्[Page0083-b+ 38] स्थिरा त्विट् कान्तिर्यस्य। कोकिले। स्थिरकान्तिमतित्रि॰। कर्म्मधा॰। स्थिरायां कान्तौ स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलत्विष्¦ m. (त्विट) The Koil or Indian cuckoo. E. अचल mountain, and त्विष् light.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलत्विष्/ अ-चल--त्विष् m. the Kokila or Indian cuckoo.

"https://sa.wiktionary.org/w/index.php?title=अचलत्विष्&oldid=195181" इत्यस्माद् प्रतिप्राप्तम्