अचलद्विष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलद्विष्¦ पु॰ अचलेभ्यः द्वेष्टि द्विष--क्विप्

४ त॰। इन्द्रेतस्याचलपक्षच्छेदकत्वात्तथात्वं तत्कथा गोत्रभिच्छब्देवक्ष्यते। अचलरिप्वादयोऽप्यत्र पु॰। पर्व्वतजाते त्रि॰।

"https://sa.wiktionary.org/w/index.php?title=अचलद्विष्&oldid=195182" इत्यस्माद् प्रतिप्राप्तम्