अचलपति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलपति¦ पु॰

६ त॰। हिमाचले। यथा तस्य तत्पतित्वंतथाचलराजशब्दे वक्ष्यते।

"https://sa.wiktionary.org/w/index.php?title=अचलपति&oldid=484429" इत्यस्माद् प्रतिप्राप्तम्