अचलराज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलराज¦ पु॰ अचलानां राजा अच् समा॰। हिमाचले
“शैलानां हिमवन्तं च नदीनाञ्चैव सागरम्। गन्धर्व्वाणा-मधिपतिं चक्रे चित्ररथं विधिरिति” ब्रह्मपुराणे तस्या-चलराजत्वमुक्तम् अचलाधिपादयोप्यत्र।

"https://sa.wiktionary.org/w/index.php?title=अचलराज&oldid=484430" इत्यस्माद् प्रतिप्राप्तम्