अचलाधिप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलाधिप¦ m. (-पः) The king of mountains, the personified Himalaya; also analogous compounds, as अचलेन्द्रः अचलेश्वरः, &c. E. अचल and अधिप king.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचलाधिप/ अचला m. " king of mountains " , the हिमालय.

"https://sa.wiktionary.org/w/index.php?title=अचलाधिप&oldid=484432" इत्यस्माद् प्रतिप्राप्तम्