अचापल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचापल¦ न॰ चपलस्य भावः अण् न॰ त॰। चाञ्चल्यविरोघि-स्थिरतायाम्। ब॰। चाञ्चल्यशून्ये स्थिरे त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचापल [acāpala] ल्य [lya], ल्य a. [बहु.] Devoid of fickleness, steady. -लम्-ल्यम् [न. त.] Steadiness.

"https://sa.wiktionary.org/w/index.php?title=अचापल&oldid=484434" इत्यस्माद् प्रतिप्राप्तम्