अचित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचित [acita], a. Ved.

Gone.

[न. त.] Not thought of.

Not collected.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचित/ अ-चित mfn. not heaped up.

अचित mfn. ( अच्) , gone L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचित वि.
जिसका चयन अथवा निर्माण नहीं हुआ हो, तै.ब्रा. 3.11.6.1; बौ.श्रौ.सू. 2.421.5 = आप.श्रौ.सू. 16.34.4 = हि.श्रौ.सू. 11.8.15 = वैखा.श्रौ.सू. 18.21; श.ब्रा. 7.2.1.15 (यत् चितो गार्हपत्यो भवति अचित आहवनीयः); 8.7.2.1०, 7.3.1.1; 3.1.2। अचित्वा (नञ् + चि + क्त्वा ) (अगिन्वेदि) का चयन किया बिना, आश्व.गृ.सू. 4.2.22।

"https://sa.wiktionary.org/w/index.php?title=अचित&oldid=484437" इत्यस्माद् प्रतिप्राप्तम्