अचित्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचित्त¦ त्रि॰ नास्ति चित्तं यस्य। चित्तशून्ये चेतनारहिते
“अचित्तहस्तिधेनोष्ठगिति” अचित्ताददेशकालाट्ठगिति” च पा॰। स्थावरादीनान्तु न चित्तशून्यत्वंकिन्तु विशिष्टचेतनाराहित्यमेवेति अचेतनशब्दे वक्ष्यते।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचित्त [acitta], a.

Inconceivable.

[नास्ति चित्तं यस्य] Destitute of intellect, senseless, stupid.

Unnoticed, unexpected, not thought of.

Without consciousness, inanimate, nonsentient. P.IV.2.47.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचित्त/ अ-चित्त mfn. unnoticed , unexpected

अचित्त/ अ-चित्त mfn. not an object of thought

अचित्त/ अ-चित्त mfn. inconceivable RV.

अचित्त/ अ-चित्त mfn. destitute of intellect or sense.

"https://sa.wiktionary.org/w/index.php?title=अचित्त&oldid=484439" इत्यस्माद् प्रतिप्राप्तम्