अचित्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचित्तिः [acittiḥ], f. Want of sense, infatuation, ignorance. चित्तिमचित्तिं चिनवद् वि विद्वान् Rv.4.2.11; सुरा मन्युर्विभीदको अचित्तिः Rv.7.86.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचित्ति/ अ-चित्ति f. want of sense , infatuation RV. AV.

अचित्ति/ अ-चित्ति f. (figuratively said of) an infatuated man RV. iv , 2 , 11 VS.

"https://sa.wiktionary.org/w/index.php?title=अचित्ति&oldid=484440" इत्यस्माद् प्रतिप्राप्तम्