अचिर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिर¦ न॰ न चिरम्। अल्पकाले, अल्पकालस्थायिनिवस्तुमात्रे त्रि॰।
“अचिरेणैव कालेन वंशनाशो भवेद्-ध्रुवमिति पुरा॰। अचिरांशुः अचिरप्रभा अचिरद्युतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिर¦ mfn. (-रः-रा-रं) Brief, momentary, not long. (-रा) A proper name. the mother of SA4NTI, the sixteenth Jaina saint. E. अ neg. चिर long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिर [acira], a. [न. त.]

Brief, transitory, of short duration; ˚द्युति, ˚भास्, ˚प्रभा &c. q. v.

Recent, late, new; अकरोदचिरेश्वरः क्षितौ R.8.2 the new lord. In compounds अचिर may be rendered by 'recently', 'just', `not long ago'; ˚प्रवृत्तं ग्रीष्मसमयमधिकृत्य Ś.1, just set in. ˚प्रसूता; अचिरप्रसूतया जनन्या विना विवर्धित एव Ś.4; having recently brought forth (who died not long after delivery, said of a doe) or a cow that has recently calved.-रम् adv. (also अचिरेण, अचिराय, अचिरात्, अचिरस्य in the same senses)

Not long since, not long ago.

Recently, lately.

Soon, quickly, not long hence.-Comp. -अंशु, -आभा, -द्युतिः, -प्रभा, -भास्, -रोचिस्f. [अचिराः अंशवः, अचिरा आभा-प्रभा &c. यस्याः सा] lightning; ˚शुविलासचञ्चला लक्ष्मीः Ki.2.19; ˚भासां तेजसा चानुलिप्तैः S.7.7., Ki.4.24, अचिरद्युतितेजसा 5.6. समुत्पफाल गगने मेघादचिरभा इव Parṇāl.5.98.

(कर्म.) transitory lustre, short gleam.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिर/ अ-चिर mfn. not of long duration , brief

अचिर/ अ-चिर mfn. instantaneous , recent

अचिर/ अ-चिर mfn. not long ago

अचिर/ अ-चिर mfn. soon , speedily

"https://sa.wiktionary.org/w/index.php?title=अचिर&oldid=484446" इत्यस्माद् प्रतिप्राप्तम्