अचिरद्युति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिरद्युतिः, स्त्री, (अचिरा क्षणस्थायिनी द्युतिः कान्तिर्यस्याः सा बहुव्रीहिः) विद्युत् । इति त्रि- काण्डशेषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिरद्युति¦ (-तिः) Lightning. E. अ neg. चिर long. and द्युति light.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिरद्युति/ अ-चिर--द्युति f. lightning.

"https://sa.wiktionary.org/w/index.php?title=अचिरद्युति&oldid=484447" इत्यस्माद् प्रतिप्राप्तम्