अचिरप्रभा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिरप्रभा, स्त्री, (अचिरा क्षणस्थायिनी प्रभा कान्तिर्यस्याः सा बहुव्रीहिः) विद्युत् । इति हेम- चन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिरप्रभा¦ स्त्री अचिरा अचिरस्थायिनी प्रभा यस्याः। विद्युति।
“च्युता दिवः स्थास्नुरिवाचिरप्रभेति” भट्टिः। अल्पकालस्थायिप्रभावति त्रि॰। कर्म्म॰। अचिरायांदीप्तौ स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिरप्रभा¦ f. (-भा) Lightning. E. अचिर as before, and प्रभा light.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिरप्रभा/ अ-चिर--प्रभा f. lightning.

"https://sa.wiktionary.org/w/index.php?title=अचिरप्रभा&oldid=484448" इत्यस्माद् प्रतिप्राप्तम्