अचिरांशु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिरांशुः, स्त्री, (अचिराः क्षणस्थायिनः अंशवः किरणा प्रभाः यस्याः सा बहुव्रीहिः ।) विद्युत् । इति हलायुधः ॥ अचिरात् व्य अचिरं । शीघ्रं । अविलम्बं । यथा, -- “अचिरादुपकर्त्तुराचरे- दथवात्मौपयिकीमुपक्रियां” । इति नैषधं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिरांशु¦ स्त्री अचिरा अंशवोऽस्याः। विद्युति।
“अचि-रांशुसमप्रभेति” पुरा॰। अल्पकालस्थायिकिरणवति त्रि॰। कर्म्म॰। अचिरकिरणे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिरांशु¦ f. (-शुः) Lightning. E. अचिर and अंशु a ray.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचिरांशु/ अचिरा m. lightning.

"https://sa.wiktionary.org/w/index.php?title=अचिरांशु&oldid=195226" इत्यस्माद् प्रतिप्राप्तम्