अचेतान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेतान¦ त्रि॰ चित--शानच् वेदे न मुक् न॰ त॰। चैतन्यरहिते
“अचेतानस्य मा पथो वि द्रुक्षः इति” वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेतान [acētāna], a. [चित् शानच् न. त.] Ved. Void of consciousness, ignorant; silly, infatuated. अचेतानस्य मा पथो वि दुक्षः । Rv.7.4.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेतान/ अ-चेतान mfn. thoughtless , infatuated RV. vii , 4 , 7.

"https://sa.wiktionary.org/w/index.php?title=अचेतान&oldid=484455" इत्यस्माद् प्रतिप्राप्तम्