अचेष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेष्ट¦ त्रि॰ नास्ति चेष्टा यस्य। चेष्टारहिते। चेष्टा च
“आत्म-जन्या भवेदिच्छा--इच्छा जन्या भवेत् कृतिः। कृतिजन्या भवे-च्चेष्टा चेष्टाजन्या भवेत्क्रिया” इत्युक्तेः यत्नसाध्या क्रिया-जनकव्यापाररूपा। चेतनाधिष्ठितदेहेष्वेव कर्म्मविशेषः नतदनधिष्ठिते तथा च यस्मिन् देहे आत्मनो यत्नो भवतितद्देहावच्छेदेनैव चेष्टा जायते नान्यस्मिन् सा च उद्यम-रूपैव। मनोवायुभिन्नद्रव्यस्य न स्वतःक्रिया सम्भवतिकिन्तु गुरुद्रव्याद्याघातनोदनादिनैव क्रिया भवतिना यथा। तथा च हस्तादिचालनदर्शनात् तत्कारणी-भूतनोदनादिकमनुमीयते तच्च नीदनम् आत्मकर्तृकमेवअन्यस्यानुपलब्धेः। अधिकं चेष्टाशब्दे वक्ष्यते।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेष्ट [acēṣṭa], a. [नास्ति चेष्टा यस्य]

Effortless, motionless.

Not requiring direct effort.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेष्ट/ अ-चेष्ट mfn. effortless , motionless.

"https://sa.wiktionary.org/w/index.php?title=अचेष्ट&oldid=484456" इत्यस्माद् प्रतिप्राप्तम्