अचेष्टता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेष्टता¦ स्त्री अचेष्टस्य भावः। चेष्टाराहित्ये। [Page0085-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचेष्टता/ अ-चेष्ट--ता f. loss of motion from fainting etc.

"https://sa.wiktionary.org/w/index.php?title=अचेष्टता&oldid=195237" इत्यस्माद् प्रतिप्राप्तम्