अचैतन्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचैतन्यम्, क्ली, (न चैतन्यं चेतना नञ्तत्पुरुषः) निश्चेतना । चेतनाभावः । अज्ञानं । यथा, -- “अचैतन्यमिदं विश्वं चैतन्यं देवमेव यत् । न जानन्त्यपि शास्त्रज्ञा भ्रमन्त्येव हि केवलं” ॥ इति चैतन्यचन्द्रामृतं ॥ तद्वति त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचैतन्य¦ त्रि॰ नास्ति चैतन्यं चेतना यस्य। चैतन्य-शून्ये।
“अचैतन्यमिदं विश्वं दैवं चैतन्यमेव यदिति”। न॰ त॰। चैतन्यभिन्ने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचैतन्य¦ n. (-न्यं)
1. Unconsciousness, insensibility.
2. The material universe, as opposed to spiritual being or God.
3. Ignorance, especially spiritual. E. अ neg. चैतन्य intellect.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचैतन्यम् [acaitanyam], [न. त.]

Unconsciousness, insensibility; ignorance in spiritual matters.

The material world, matter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचैतन्य/ अ-चैतन्य n. unconsciousness

अचैतन्य/ अ-चैतन्य n. insensibility , senselessness , want of spirituality , that which is destitute of consciousness , matter.

"https://sa.wiktionary.org/w/index.php?title=अचैतन्य&oldid=484457" इत्यस्माद् प्रतिप्राप्तम्