अचोदस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचोदस् [acōdas], a. Ved. [नास्ति चोदना यस्य] Spontaneous, not influenced by external force or compulsion. अचोदसो न धन्वन्त्विन्दवः Rv.9.79.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अचोदस्/ अ-चोदस् mfn. free from compulsion or external stimulus , spontaneous RV. ix , 79 , 1.

"https://sa.wiktionary.org/w/index.php?title=अचोदस्&oldid=195243" इत्यस्माद् प्रतिप्राप्तम्