अच्छता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छता स्त्री.
शरीर को ढकने के लिए प्रयुक्त खोल, वि (अपपाठ अवच्छाता के लिए), का.श्रौ.सू. 22.1.2०। अवभृथादुदेत्य - वत्सच्छव्यौ ---- अवच्छाते परिदधाते।

"https://sa.wiktionary.org/w/index.php?title=अच्छता&oldid=475676" इत्यस्माद् प्रतिप्राप्तम्