अच्छन्दोम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छन्दोम वि.
‘छन्दोम’-संज्ञक यज्ञ से रहित ‘अपसव्यं वा एतत् सत्रं यद् अच्छन्दोमम्’, पञ्च.ब्रा. 23.19.8; बौ.श्रौ.सू. 3.3०2 ः 2; [छन्दोम ‘दशरात्र’ के सातवें, आठवें और नवें दिनों का नाम, ‘द्वादशाह’ की स्थिति में अष्टम, नवम एवं दशम दिनों (का नाम), एक विशिष्ट प्रकार के स्तोम से पहचाने जाते हैं, आप.श्रौ.सू. 22.18.8]।

"https://sa.wiktionary.org/w/index.php?title=अच्छन्दोम&oldid=475679" इत्यस्माद् प्रतिप्राप्तम्