अच्छभल्ल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छभल्लः, पुं, (अच्छा निर्म्मलाः भल्लाः शस्त्राणीव नखा यस्य सः बहुव्रीहिः यथा -- मेदिन्यां भल्लः स्यात् पुंसि भल्लूके शस्त्रभेदे पुनर्द्वयोः) भालूकः । इत्यमरः । तट्टीकाकारमते अच्छो भल्लश्चेति शब्दद्वयमपि ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छभल्ल¦ m. (-ल्लः) A bear. This is sometimes considered as two words. See अच्छ and भल्ल E. अच्छ in front of, and भल्ल to kill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छभल्ल/ अच्छ--भल्ल m. a bear Ba1lar. (See. भल्ल).

"https://sa.wiktionary.org/w/index.php?title=अच्छभल्ल&oldid=484460" इत्यस्माद् प्रतिप्राप्तम्