अच्छा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छा, स्त्री, (अःविष्णुश्छायते आच्छाद्यतेऽनया, च्छो + करणे अङ् । अस्य विष्णोः छा आच्छादनं षष्ठी- तत्पुरुषः । अकारो वासुदेवः स्यादित्येकाक्षरीय- कोषे ।) विष्णोराच्छादनं । इति मुग्धबोधव्याकरणं ॥

"https://sa.wiktionary.org/w/index.php?title=अच्छा&oldid=484461" इत्यस्माद् प्रतिप्राप्तम्