अच्छिन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छिन्नम्, त्रि, (छिद + कर्म्मणि क्तः न छिन्नं नञ्- समासः) छेदरहितं । अकर्त्तितं । यथा गर्गः, -- “श्रुत्वा पुत्त्रस्य वै जन्म कृत्वा वेदोदिताः क्रियाः । अच्छिन्ननालं पश्येत्तं दत्त्वा रुक्मं फलान्वितं” ॥ इति शुद्धितत्त्वं ॥ अपि च । शङ्खः । “अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः । हेतुनिष्ठश्च पञ्चैते न तीर्थफलभागिनः” ॥ अच्छिन्नसंशयः फलोपायेतिकर्त्तव्यतासु निश्चय- शून्यः । इति प्रायश्चित्ततत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छिन्न¦ त्रि॰ छिद--भावे क्त न॰ ब॰। खण्डनरहिते, छेदनरहिते, सन्तते च
“वसुधारां प्रकुर्वीत अच्छिन्न घृतधारयेति” पुरा॰। कर्मणि क्त न॰ त॰। छिन्नभिन्ने त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छिन्न [acchinna], [न. त.]

Uninterrupted, continuous, constant; ˚शिवसंकल्पमन्तःकरणमस्तु ते Mv.4.36 undisturbed in its holy thoughts, ever cherishing holy thoughts; ˚अमलसन्तानाः सरितः कीर्तयश्च ते Ku.6.69.

Not cut or divided, undivided, uninjured; inseparable. -Comp. -पर्णः -पत्रः [अच्छिन्नानि सततानि पर्णानि पत्राणि वा यस्य] N. of trees having constant leaves; particularly of the tree called शाखोटक; (of birds) having uncut or uninjured wings.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छिन्न/ अ-च्छिन्न mfn. uncut , uncurtailed , uninjured

अच्छिन्न/ अ-च्छिन्न mfn. undivided , inseparable.

"https://sa.wiktionary.org/w/index.php?title=अच्छिन्न&oldid=484464" इत्यस्माद् प्रतिप्राप्तम्