अच्छिन्नपत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छिन्नपत्र¦ पु॰ अच्छिन्नं सन्ततं पत्रमस्य। शाखोटकवृक्षेसन्ततपत्रयुक्तवृक्षमात्रे च। अच्छिन्नपर्णादयोऽप्यत्र।

"https://sa.wiktionary.org/w/index.php?title=अच्छिन्नपत्र&oldid=484465" इत्यस्माद् प्रतिप्राप्तम्