अच्छेद्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छेद्य¦ त्रि॰ न छेत्तुमर्हति छिद--अर्हार्थे कर्म्मणि यत्। छेदनानर्हे। आत्मनि पु॰
“अच्छेद्योऽयनदाह्योऽयमक्ले-द्योऽशोष्य एव चेति” गीता। आत्मनश्च अवयवाभावात्अवयवद्वैधीकरणरूपच्छेदनानर्हत्वात् तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छेद्य¦ mfn. (-द्यः-द्या-द्यं) Not to be cut, incapable of injury or comm- inution. E. अ neg. च्छेद्य to be cut.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छेद्य [acchēdya], [न. त.] Indivisible.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छेद्य/ अ-च्छेद्य mfn. improper or impossible to be cut , indivisible.

"https://sa.wiktionary.org/w/index.php?title=अच्छेद्य&oldid=484470" इत्यस्माद् प्रतिप्राप्तम्