अच्छोद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छोद¦ न॰ अच्छं निर्म्मलमुदकं यस्य उदादेशः। हिमालय[Page0086-b+ 38] प्रदेशस्थे कादम्बरी प्रसिद्धे सरोवरभेदे।
“आह्लादनं दृष्टेः,अच्छोदं नाम सरो दृष्टवानिति” काद॰। नदीभेदे स्त्री। अग्निष्वात्तादीन् प्रक्रम्य,
“एतेषां मानसी कन्या अच्छोदानाम निम्नगा” इति पुरा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अच्छोद/ अच्छो mfn. having clear water

अच्छोद/ अच्छो n. N. of a lake in the हिमालयformed by the river अच्छोदा.

"https://sa.wiktionary.org/w/index.php?title=अच्छोद&oldid=484472" इत्यस्माद् प्रतिप्राप्तम्