अजः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजः, पुं, (न जायते नोत्पद्यते यः नञ् + जन् + अन्ये- ष्वपि दृश्यत इति कर्त्तरि डः उपपदसमासः ।) (“न हि जातो न जायेऽहं न जनिष्ये कदाचन । क्षेत्रज्ञः सर्व्वभूतानां तस्मादहमजः स्मृतः” ॥ इति भारते । “योमामजमनादिञ्च वेत्ति लोकमहेश्वरम्” । इति भगवद्गीतायाम् ।) ब्रह्मा । विष्णुः । शिवः । कामदेवः । सूर्य्यवंशीयराजविशेषः । स च रघु- राजपुत्त्रः दशरथपिता च । मेषः । इति ज्यो- तिषं ॥ माक्षिकधातुः । इति हेमचन्द्रः ॥ जन्म- रहिते वाच्यलिङ्गः । छागः । इति मेदिनी ॥ तत्- परीक्षा । यथा, -- “नक्षत्राणां विभेदेन नराणान्तु गणत्रयं । तेषां शुभाय निर्द्दिष्टं पशुवस्तत्रयं बलौ ॥ ये कृष्णाः शुचयश्छागाः पशवोऽन्ये तथैव च । देवजातिमिरुत्सृज्यास्ते सर्व्वार्थोपसिद्धये ॥ ये पीता हरिता वापि नरजातेरुदीरिताः । ये शुक्लाश्च महान्तो वा रक्षोजातेः शुभप्रदाः ॥ यो मोहादथवाज्ञानाद्वलिमन्यं प्रयच्छति । बध एव फलं तस्य नान्यत् किञ्चित् फलं भवेत्” ॥ इति युक्तिकल्पतरुः ॥

"https://sa.wiktionary.org/w/index.php?title=अजः&oldid=484483" इत्यस्माद् प्रतिप्राप्तम्