अजकव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकवः, पुं, क्ली, (अजो विष्णुश्च कः ब्रह्मा च द्वन्द्वः तौ वाति शिवः त्रिपुरासुरबधे प्रीणयत्यनेन अज क + वा + करणे कः । “कः प्रजापतिरुद्दिष्टः को वायुरिति शब्दित” इत्येकाक्षरीयकोषे) शिव- धनुः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकव¦ अस्त्री॰ अजी विष्णुः को ब्रह्मा तौ वातित्रिपुरासुरबधद्वारानेन वा + करणे क

६ त॰। शिव-धनुषि। शिवो हि अनेनैव धनुषा त्रिपुरासुरस्य बधेनविष्णुं ब्रह्माणं च प्रीणितवान् इति तस्य धनुषोऽजकवत्वम्अजकौ अवतीति। अजकावमप्यत्र।
“धनुष्यजगवं[Page0088-b+ 38] युग्यमजकावमजीकवमिति” शब्दार्णवः। अजकं छागं वातिप्रीणाति वा--क। (वावुइ इति) ख्याते वर्वरीवृक्षे पु॰। तद्भक्षणे तस्य प्रीत्याधिक्यात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकव¦ m. (वः) The bow of SIVA, See अजकाव अजगव &c. E. अज VISHN4U, and क BRAHMA4 with व aff. BRAHMA4 being placed in the centre, and VISHN4U on the upper part.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकवः [ajakavḥ] वम् [vam], वम् The bow of Śiva (शिवो हि अनेनैव धनुषा त्रिपुरासुरस्य वधेन अजं विष्णुं कं ब्रह्माणं च अवात् प्रीणयामास इति तस्य धनुषो$जकवत्वम्, अजकौ वातीति Tv.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकव m. शिव's bow L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ajakava.--This name of a poisonous scorpion occurs once in the Rigveda.[१]

  1. vii. 50, 1. Cf. Zimmer, Altindisches Leben, 99.
"https://sa.wiktionary.org/w/index.php?title=अजकव&oldid=484487" इत्यस्माद् प्रतिप्राप्तम्