अजकाव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकावः, पुं, क्ली, शिवधनुः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकाव¦ न॰ अजका अजागलस्तनैव वाति प्रकाशतेवा--क। अजागलस्तनाकारकाष्ठावयवयुक्ते मैत्रावरुणेयज्ञीयपात्रभेदे,
“अजकावं दुर्दृशीकं तिरोदधे” इतिवेदः। अजैव अजका तत्पुरीषं वा तद्वत् वाति प्रकाशतेवा--क। अजकाजाताख्ये रोगभेदे पु॰। शिवधनुषि न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकाव¦ m. (व) See अजकव। E. as before, अ being made आ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकावः [ajakāvḥ] वम् [vam], वम् Śiva's bow.

[अजकं छागं वाति प्रीणाति; वा-क N. of the tree वर्वरी (Mar. तिळवण) of which goats are said to be very fond.

[अजका अजागलस्तन इव वाति प्रकाशते वा-क] A sacrificial vessel of wood (of the form of अजागल) dedicated to Mitra and Varuṇa (-वम् in this sense) मैत्रावरुणपात्रम्

A disease of the pupil of the eye = अजकाजात q. v.

A venomous kind of vermin Cantipede or scorpion (अजका रोगविशेषः, तद्विषम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकाव mfn. N. of a sacrificial vessel dedicated to मित्रand वरुणand (according to the Comm. )having an ornament similar to the fleshy protuberance called अजा-गल-स्तनSee. S3Br.

अजकाव mn. a species of venomous vermin , centipede or scorpion RV. vii , 50 , 1

अजकाव mn. शिव's bow L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजकाव वि.
गलप्रदेश में थन जैसा उभार (मैत्रावरुण प्याले का वैशिष्ट्य), का.श्रौ.सू. 9.2.6।

"https://sa.wiktionary.org/w/index.php?title=अजकाव&oldid=484490" इत्यस्माद् प्रतिप्राप्तम्