अजगरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगरः, पुं, (अजं गिरति ग्रसते यः ग्ट्ट + पचाद्यच् अजस्य गरः षष्ठी तत्पुरुषः) स्वनामख्यातवृहत्- सर्पः । तत्पर्य्यायः । शयुः २ वाहसः ३ । इत्यमरः ॥

"https://sa.wiktionary.org/w/index.php?title=अजगरः&oldid=484496" इत्यस्माद् प्रतिप्राप्तम्