अजगव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगवम्, क्ली, (अजयोर्विष्णुब्रह्मणोर्गं त्रिपुरासुरबधे गीतं षष्ठी तत्पुरुषः । तादृशं गीतं वाति सम्ब- ध्नाति यत् अजग + वा + कर्त्तरि क उपपद- समासः । “गञ्चगीतञ्च गौश्चैव गूश्चधेनुः सरस्वती” इत्येकाक्षरीयकोषे) पिनाकः । शिवधनुः । इत्य- मरः ॥ तस्य रूपान्तरं । अजकवं । अजकावं । अजीकवं । अजगावं ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगव नपुं।

शिवधनुः

समानार्थक:पिनाक,अजगव

1।1।35।1।4

कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः। प्रमथा: स्युः पारिषदा ब्राह्मी इत्याद्यास्तु मातरः। ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वारीही च तथेन्द्राणी चामुण्डा सप्तमातरः॥

स्वामी : शिवः

सम्बन्धि1 : शिवः

पदार्थ-विभागः : उपकरणम्,अलौकिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगव¦ पु॰ अजगो विष्णुः शरत्वेन त्रिपुरासुरबधकाले-ऽस्यास्ति अजग + अस्त्यर्थे व। शिवधनुषि
“शिवोऽप्यजगवंचापं विधुन्वन् तरसा रणे” इति पुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगव¦ n. (-वः) The bow of SIVA. See अजकव &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगवम् [ajagavam], [अजगो विष्णुः शरत्वेन अस्त्यस्य अजग-व P.V.2. 11] Śiva's bow, Pināka.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगव m. शिव's bow L.

अजगव m. the southern portion of the path of the sun , moon , and planets

अजगव m. N. of a snake priest PBr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AJAGAVA : Ajagava is a bow made of the horns of a goat and a cow. Brahmins tormented the right hand of the King Vena. From it the brilliant Pṛthu who shone brightly like the God Agni, appeared as the son of Vena. At that time the very first Ajagava bow, divine arrows and armours dropped from the sky. (Viṣṇu Purāṇa, Part I, Chapter 13).


_______________________________
*6th word in right half of page 19 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अजगव&oldid=484498" इत्यस्माद् प्रतिप्राप्तम्