अजगाव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगावम्, क्ली, (अजयोर्व्विष्णुब्रह्मणोर्गं गीतं षष्ठी तत्परुषः । तादृशं गीतमवति सम्पादयति यत् अजग + अव + कर्म्मण्यण् उपपदसमासः) शिव- धनुः । इति शब्दमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगाव¦ पु॰ अजगं विष्णुमवति अव--अण् उप॰ स॰। शिवधनुपि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगाव¦ n. (-कः) See अजगव, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगावः [ajagāvḥ], [अजगं विष्णुम् अवति अब्-अण्]

Śiva's bow.

The southern portion of the path of the sun, moon and planets.

N. of a snake-priest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगाव m. N. of a snake demon Ta1n2d2yaBr.

अजगाव m. See. आजगाव

अजगाव n. शिव's bow L.

अजगाव n. N. of the sacrificial vessel also called अजकाव(See. ) A1pS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजगाव न.
मित्र एवं वरुण को (सोमयाग में) समर्पित एक यज्ञीय पात्र, जो स्तनाग्रसदृश आकृतियों से भूषित किया जाता है, आप.श्रौ.सू. 12.1.11 टीका; देखें अजकाव का.श्रौ.सू. 9.2.6।

"https://sa.wiktionary.org/w/index.php?title=अजगाव&oldid=484499" इत्यस्माद् प्रतिप्राप्तम्