अजजीविक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजजीविकः, पुं, (अजः जीविका जीवनोपायो यस्य सः) अजाजीवी । छागपालकः । तत्पर्य्यायः । जावालः २ । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजजीविक¦ त्रि॰ अजएव क्रयविक्रयादिभ्यां पालनादिनावा जीविका जीवनोपायोऽस्य। छागक्रयविक्रयादिनाजीविकावति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजजीविक¦ m. (-कः) A goatherd, E. अज and जीविक who lives or gets a livelihood by goats.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजजीविक/ अज--जीविक m. " who lives by goats " , a goat-herd.

"https://sa.wiktionary.org/w/index.php?title=अजजीविक&oldid=484501" इत्यस्माद् प्रतिप्राप्तम्