अजननि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजननिः, पुं, (न + जन् + आक्रोशे नञ्यनिरिति सूत्रेण निन्दायां भावे अनिः । तस्याजननिरेवास्तु जननीक्लेशकारिण इति प्रसिद्धप्रयोगोऽप्यस्ति) जन्मराहित्यं । उत्पत्त्यभावः । अकरणिः । शापः । यथा । अजननिरस्तु तस्य । इत्यमरटीकायां रायमुकुटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजननि¦ स्त्री न + जन--आक्रोशे अनि। आक्रुश्यमानेजन्माभावे।
“तस्याजननिरेवास्तु जननीक्लेशकारिणीति” माघः। वा ङीप् अजननीत्यप्यत्र। अर्थाभावे अव्ययी॰। जनन्याअभावे अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजननि¦ m. (-निः) Privation of birth, used as an imprecation. See अक- रणि &c. Ex. अजननिरस्तु तस्य may he cease to exist. E. अ priv. and जननि birth.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजननिः [ajananiḥ], f. [नञ् जन्-आक्रोशे अनि P.III.3.112] Cessation of existence; तस्याजननिरेवास्तु जननीक्लेशकारिणः Śi. 2.45 may he not be born, may he cease to exist !

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजननि/ अ-जननि f. (generally used in cursing) , non-birth , cessation of existence

अजननि/ अ-जननि f. अजननिर् अस्तु तस्य, " may he cease to exist! " Pan5cat.

अजननि/ अ-जननि f. See. Pa1n2. 3-3 , 112.

"https://sa.wiktionary.org/w/index.php?title=अजननि&oldid=484510" इत्यस्माद् प्रतिप्राप्तम्