अजनाभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजनाभम् [ajanābham], An ancient name of Bhāratavarṣa (Bhāg.11.2.24).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AJANĀBHA : A mountain. A reference to this is seen in the M.B., Anuśāsana Parva, Chapter 165, Verse 32. Another name, Ajanābha Varṣa for the territory ruled over by Ajanābha, is also found in Bhāgavata, Fifth Skandha, Chapter 1.


_______________________________
*4th word in right half of page 20 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अजनाभ&oldid=484512" इत्यस्माद् प्रतिप्राप्तम्