सामग्री पर जाएँ

अजन्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजन्त¦ m. (-न्त) (In grammar) A noun ending in a vowel. E. अच् the syllable including all the vowels, and अन्त end.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजन्त/ अज्-अन्त mfn. ending in a vowel.

अजन्त/ अज्-अन्त mfn. See. 2. अच्.

"https://sa.wiktionary.org/w/index.php?title=अजन्त&oldid=484515" इत्यस्माद् प्रतिप्राप्तम्