अजन्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजन्मन्¦ पु॰ नास्ति जन्म यत्र। जन्मनिवृत्तौ मोक्षे
“तस्मात्सयोगादधिगस्य योगमजन्मनेऽकल्पत जन्मनीरु” रितिरघुः।

६ त॰। जन्मरहिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजन्मन्¦ mfn. (-न्मा-न्मा-न्म) Unborn. E. अ neg. जन्मन् birth.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजन्मन् [ajanman], a. Unborn, epithet of the Unborn Being, the Eternal being; पुरुषस्य पदेष्वजन्मनः R.8.78. -m. [नास्ति जन्म यत्र] Final beatitude, absolution; तस्मात्स योगादधिगम्य योगमजन्मने$कल्पत जन्मभीरुः R.18.33.

"https://sa.wiktionary.org/w/index.php?title=अजन्मन्&oldid=195368" इत्यस्माद् प्रतिप्राप्तम्