अजप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजपः, पुं, (अप्रशस्तं जपति पठति यः । जप् + पचा- द्यच न जपः नञ्समासः ।) असदध्येता । कुपाठकः । इति हेमचन्द्रः ॥ (अजं पाति रक्षति यः + अज + पा + कर्त्तरि क उपपदसमासः) छागपालकः । यथा, -- “ओषधीर्नामरूपाभ्यां जानते ह्यजपा वने” । इति चरकः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजप¦ पु॰ अस्पष्टं जपति निन्दार्थे नञ्, जप--अच्। कुपाठकेअजं पाति रक्षति पा--क

६ त॰। छागपालके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजप¦ m. (-पः)
1. A reader of works considered heterodox.
2. Agoatherd. f. (पा)
1. A particular mantra or mystical formula employed by the Tantrikas, the essence of which is in the letters H and S, whence it is termed the Hansa mantra
2. SIVA and SAKTI com- bined, to which form, the mantra is particularly, addressed. mfn. (-पः-पा-पं)
1. Who or what does not perform the Japa.
1. Cherishing or feeding goats. E. अ not; and जप silent prayer; or अज a goat, and प who protects. [Page011-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजपः [ajapḥ], [अस्पष्टं जपति निन्दार्थे नञ्, जप्-अच्] A Brāhmaṇa who does not (properly) repeat his prayers (कुपाठक); अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः । भविष्यन्ति कलौ Mb.; one who reads heretical works. -पा [प्रयत्नेन न जप्या अप्रयत्नो- च्चारितत्वात्; कर्मणि अच्] N. of a Mantra called हंस, which consists of a number of inhalations an exhalations (श्वासप्रश्वासयोः बहिर्गमनागमनाभ्याम् अक्षरनिष्पादनरूपो जपः स च हंसः सो$हम् इत्याकार एव उच्छ्वासैरेव निश्वासैर्हंस इत्यक्षरद्वयम् । तस्मात्प्राणश्च हंसाख्य आत्माकारेण सस्थितः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजप/ अज--प m. a goat-herd.

अजप/ अ-जप m. ( जप्) , one who does not repeat prayers

अजप/ अ-जप m. a reciter of heterodox works L.

अजप/ अज-प m. See. 1. अज.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजप वि.
(वह) जो वैदिक मन्त्रों को नहीं जपता, गौ.ध.सू. 1.6.13; 2.6.18 (टीका. अश्रोत्रियः)।

"https://sa.wiktionary.org/w/index.php?title=अजप&oldid=484517" इत्यस्माद् प्रतिप्राप्तम्