अजपाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजपाल¦ त्रि॰ अजान् छागान् पालयति पा + णिच्--अण्

६ त॰। छागपालके।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजपाल/ अज--पाल m. a goat-herd VS.

अजपाल/ अज--पाल m. N. of दशरथ's father.

"https://sa.wiktionary.org/w/index.php?title=अजपाल&oldid=484524" इत्यस्माद् प्रतिप्राप्तम्