अजमीढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजमीढः, पुं, (अजः छागः यज्ञे मीढः सिक्तो यत्र सः तद्देशाधिपः अजमीढ + अण् संज्ञापूर्ब्बक- वृद्धेरनित्यत्वात् वृद्ध्यभावः ।) राजा युधिष्ठिरः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजमीढ¦ पु॰ अजोमीढः यज्ञे सिक्तः यत्र ब॰। (आजमीर)प्रसिद्धे देशे। राजनि अण्। आजमीढः तद्देशाधिपेप्रसिद्धतया युधिष्ठिरे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजमीढ¦ m. (ढः) A name of YUDHISHT'HIRA; the friend of AJA, i. e. E. अज VISHNU or KRISHNA, and ईह to seek, to love, with the parti- cipial क्त, the termination of the accusative is retained.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजमीढ/ अज--मीढ m. N. of a son of सुहोत्र(author of some Vedic hymns RV. iv , 43 and 44 )

अजमीढ/ अज--मीढ m. of a grandson of सुहोत्र

अजमीढ/ अज--मीढ m. of युधिष्ठिर.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Hastin. Had three queens of Kuru line; प्रियमेधा and other ब्राह्मन्स् belonged to his family. Father of कण्व and बृहदिषु. फलकम्:F1:  भा. IX. २१. २१-22; वा. ९९. १६६; Vi. IV. १९. २९-30, ३३; M. ४९. ४३-5.फलकम्:/F By नलिनी he had a son नील. फलकम्:F2:  भा. IX. २१-30; वा. ९९. १९४; Vi. IV. १९. ५६.फलकम्:/F ऋक्ष was another son of his. फलकम्:F3:  भा. IX. २२. 3; M. ५०. १९. Vi. IV. १९. ७४.फलकम्:/F Sons born through the grace of भरद्वाज. फलकम्:F4:  वा. ९९. १६९.फलकम्:/F
(II)--an अङ्गिरस and मन्त्रकृत्। A क्ष- triya-dvija. Br. II. ३२. १०९; III. ६६. ८७; M. १४५. १०३; वा. ९१. ११६; ५९. १००.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AJAMĪḌHA I : A famous king of the Pūru Vaṁśa.

1) Genealogy. Descended from Viṣṇu in this order:-- Brahmā-Atri-Candra-Budha-Purūravas-Āyus- Nahuṣa-Yayāti-Pūru-Janamejaya-Prācinvā-Mana- syu-Vītabhaya-Śunḍu-Bahuvidha-Saṁyāti-Raho- vādi-Bhadrāśva-Matināra-Santurodha-Duṣyanta- Bharata-Bṛhatkṣetra-Hasti-Ajamīḍha.

2) Birth. Several dynasties like Yadu Vaṁśa, Pūru Vaṁśa etc. take their origin from Yayāti. Duṣyanta be- longs to that dynasty. King Bharata was born as Duṣ- yanta's son by Śakuntalā. Suhotra-Suhota-Gaya- Gardda-Suketu and Bṛhatkṣetra were Bharata's sons. Bṛhatkṣetra had four children, who were: Nara, Mahā- vīra, Garga and Hasti. Of them Hasti had three sons: Purumīḍha, Ajamīḍha and Dvimīḍha.

3) Other details. Ajamīḍha had three queens--Dhū- minī, Nīlī and Keśinī. Of them, Dhūminī had a son, Ṛkṣa and Nīlī's son was Duṣyanta (This was not Śakun- talā's husband, Duṣyanta) and Keśinī's sons were Jahnu, Praja and Rūpiṇa. Parameṣṭī was another name of Keśinī. (M.B., Ādi Parva, Chapter 94, Verses 30-32; Anuśāsana Parva, Chapter 4, Verse 2).


_______________________________
*3rd word in left half of page 20 (+offset) in original book.

AJAMĪḌHA II : We come across another Ajamīḍha also in the Lunar Dynasty. He married Sudevā, daughter of Vikaṇṭha a King of the Lunar Dynasty. This Aja- mīḍha had 2400 children by his four wives, Kaikeyī, Gāndhārī, Viśālā and Ṛkṣā. Of them Saṁvaraṇa married Tapatī, the daughter of Vivasvān. See Tapatī Saṁvaraṇa. (M.B., Ādi Parva, Chapter 95, Verses 35-37).


_______________________________
*4th word in left half of page 20 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अजमीढ&oldid=424899" इत्यस्माद् प्रतिप्राप्तम्