अजमुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजमुख¦ पु॰ अजस्य मेषस्य मुखमेव मुखत्वेन कल्पितमस्य। दक्षे प्रजापतौ, तस्य हि शिवद्वेषे मुखेन शिवनिन्दाकरणात्दक्षयज्ञे शिवाज्ञया वीरभद्रेण तस्योत्पाटने कृते पश्चात्शिवप्रसादने पुनरुत्पादनाय वीरभद्रे नियोजिते अजमुखे-नैव तन्मुखं कल्पितं तच्च काशीखण्डे विवृतं यथा।
“वीर-भद्रोऽपि तत् सर्व्वं सर्व्वाज्ञां प्रतिपद्य च। विना दक्षस्यवदनं यथापूर्ब्बमकल्पपयत्। ईश्वरं ये हि निन्दन्ति तेमूकाः पशवो ध्रुवम् ततो मेषमुखं दक्षं वीरभद्रोऽव्यकल्पयदिति”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजमुख/ अज--मुख mfn. goat faced

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AJAMUKHA (AJAVAKTRA) : He was one of the soldiers in Skanda's army. (M.B., Śalya Parva, Chapter 45, Verse 75). In the battle between Skanda and the Asuras, Ajamukha killed the Asura, Madhu. (Skanda Purāṇa, Yuddha Kāṇḍa).


_______________________________
*1st word in right half of page 20 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अजमुख&oldid=484529" इत्यस्माद् प्रतिप्राप्तम्