अजर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजर्य [ajarya], a. [न जीर्यति; ज कर्तरि यत् P.III 1.15.]

Not digestible.

Not decaying, imperishable, everlasting perpetual. तेन संगतमार्येण रामाजर्यं कुरु द्रुतम् । Bk.6.53. -र्यम् (with संगतम् expressed or understood) Friendship; मृगैरजर्यं जरसोपदिष्टम् R.18.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजर्य/ अ-जर्य mfn. not subject to old age or decay S3Br. , not friable , not digestible

अजर्य/ अ-जर्य n. friendship.

"https://sa.wiktionary.org/w/index.php?title=अजर्य&oldid=195405" इत्यस्माद् प्रतिप्राप्तम्