अजवीथी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजवीथी¦ स्त्री अजेन ब्रह्मणा निर्म्मिता वीथी पदं शा॰ त॰। [Page0090-b+ 38] गगनसेतुरूपे (यमनाला) इति ख्याते छायापथे। यामा-रभ्य अगस्त्यस्थानपर्य्यन्तं पितृयानपथः।
“पितृयानोऽज-वीथ्याश्च यदगस्त्यस्य चान्तरमिति” पुरा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजवीथी/ अज--वीथी f. " goat's road " , N. of one of the three divisions of the southern path , or one of the three paths in which the sun , moon , and planets move , comprehending the asterisms मूल, पूर्वा-षाढ, and उत्तरा-षाढ.

"https://sa.wiktionary.org/w/index.php?title=अजवीथी&oldid=484546" इत्यस्माद् प्रतिप्राप्तम्