अजस्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजस्रम्, क्ली, (नञ् + जस् + नमिकम्पिस्म्यजस इत्या- दिना र नञ्समासः) निरन्तरं । सततं । इत्यमरः ॥ (यथा रघुवंशे, “अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्त्तसे” ।)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजस्रम् क्रि.वि.
निर्बाध, बिना व्यवधान के, सतत (लगातार), मा.श्रौ.सू. 29.16; आश्व.गृ.सू. 1.8.5।

"https://sa.wiktionary.org/w/index.php?title=अजस्रम्&oldid=475714" इत्यस्माद् प्रतिप्राप्तम्