अजहत्स्वार्था

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजहत्स्वार्था, स्त्री, (न जहत् न त्यजन् स्वार्थो यां वृत्तिं यद्वा न जहती स्वार्थं या लक्षणा सा ।) लक्षणाख्यवृत्तिविशेषः । उपादानलक्षणा । स्वी- यार्थात्यागिनी लक्षणा । यथा । कुन्ताः प्रवि- शन्तीत्यत्र कुन्तधारिपुरुषे लक्षणा इत्यलङ्कार- शास्त्रं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजहत्स्वार्था¦ स्त्री न जहत् स्वार्थोयाम् हा--शतृन॰ ब॰। स्वार्थापरित्यागेन परार्थावबोधिकायां लक्षणा-याम्। यथा श्वेतो धावतीत्यादौ श्वेतगुणापरित्यागेनतद्वति लक्षणा।
“जहत्स्वार्थाजहत्स्वार्थे द्वे वृत्तीं ते पुन-स्त्रिधा” इति ह{??}।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजहत्स्वार्था¦ f. (-र्था) A figure of speech, metonymy, one name being put for another, as ‘the spears enter’ for the spearmen. E. अ neg. जहत् leaving, स्वार्था sense.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजहत्स्वार्था [ajahatsvārthā], [न जहत् स्वार्थो$त्र, हा-शतृ न. ब.] A kind of लक्षणा, in which the primary or original sense of a word (which is used elliptically) does not disappear; as कुन्ताः प्रविशन्ति = कुन्तधारिणः पुरुषाः; श्वेतो धावति = श्वेतवर्णो$श्वो धावति; also called उपादानलक्षणा q. v.; स्वसिद्धये पराक्षेपः; कुन्ताः प्रविशन्ति, यष्टयः प्रविशन्ति इत्यादौ कुन्तादिभिरात्मन: प्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते K.P.2. Adhyātma Rām.7.5.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजहत्स्वार्था/ अ-जहत्--स्वार्था f. a rhetorical figure (using a word which involves the meaning of another word previously used , as " white ones " for " white horses " , " lances " for " men with lances ").

"https://sa.wiktionary.org/w/index.php?title=अजहत्स्वार्था&oldid=484549" इत्यस्माद् प्रतिप्राप्तम्