अजाक्षीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाक्षीर/ अजा-क्षीर n. goat's milk S3Br. etc.

अजाक्षीर/ अजा-क्षीर n. See. अज-क्षिर.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाक्षीर न.
बकरी का दूध, श.ब्रा. 14.1.2.13; भा.श्रौ.सू. 11.18.11; आप.श्रौ.सू. 15.18.1० (प्रवर्ग्य के दुग्ध का स्थानापन्न, यदि गाय को व्याघ्र ने मार डाला हो, इत्यादि); टीका का कथन इस प्रकार है ‘बौधायन यदि ग्रामदुहां न विन्देत अन्यां दोहयेत् यदि अन्यां न विन्देत अजां दोहयेत् यदि आजां न विन्देत अर्कक्षीरैः प्रचरेत् यदि अर्कं न विन्देत् यवपिष्टानि श्यामाकपिष्टानि वा अद्भिः संसृज्य तैः प्रचरेत्’, 16.6.1; 19.12.24।

"https://sa.wiktionary.org/w/index.php?title=अजाक्षीर&oldid=475717" इत्यस्माद् प्रतिप्राप्तम्