अजाजी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाजी, स्त्री, (अजेन वीयते अत्युत्कटगन्धतया त्यज्यतेऽसौ अज् + इञ् अजादिभ्यश्च इति कर्म्मणि इञ् । अजेन आजिः तृतीया तत् । स्त्रियां वाङीप्) श्वेतजौरकः । कृष्णजीरकः । काकोदुम्ब- रिका । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाजी स्त्री।

जीरकः

समानार्थक:जीरक,जरण,अजाजी,कणा

2।9।36।2।3

मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम्. जीरको जरणोऽजाजि कणा कृष्णे तु जीरके॥

 : कृष्णवर्णजीरकः

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाजी¦ f. (-जी) Cumin seed. E. अज, a goat, and अज to go, affix, ङीप्।

"https://sa.wiktionary.org/w/index.php?title=अजाजी&oldid=484555" इत्यस्माद् प्रतिप्राप्तम्